Declension table of ?mrakṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemrakṣiṣyamāṇam mrakṣiṣyamāṇe mrakṣiṣyamāṇāni
Vocativemrakṣiṣyamāṇa mrakṣiṣyamāṇe mrakṣiṣyamāṇāni
Accusativemrakṣiṣyamāṇam mrakṣiṣyamāṇe mrakṣiṣyamāṇāni
Instrumentalmrakṣiṣyamāṇena mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇaiḥ
Dativemrakṣiṣyamāṇāya mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇebhyaḥ
Ablativemrakṣiṣyamāṇāt mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇebhyaḥ
Genitivemrakṣiṣyamāṇasya mrakṣiṣyamāṇayoḥ mrakṣiṣyamāṇānām
Locativemrakṣiṣyamāṇe mrakṣiṣyamāṇayoḥ mrakṣiṣyamāṇeṣu

Compound mrakṣiṣyamāṇa -

Adverb -mrakṣiṣyamāṇam -mrakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria