Declension table of ?mrakṣitavat

Deva

NeuterSingularDualPlural
Nominativemrakṣitavat mrakṣitavantī mrakṣitavatī mrakṣitavanti
Vocativemrakṣitavat mrakṣitavantī mrakṣitavatī mrakṣitavanti
Accusativemrakṣitavat mrakṣitavantī mrakṣitavatī mrakṣitavanti
Instrumentalmrakṣitavatā mrakṣitavadbhyām mrakṣitavadbhiḥ
Dativemrakṣitavate mrakṣitavadbhyām mrakṣitavadbhyaḥ
Ablativemrakṣitavataḥ mrakṣitavadbhyām mrakṣitavadbhyaḥ
Genitivemrakṣitavataḥ mrakṣitavatoḥ mrakṣitavatām
Locativemrakṣitavati mrakṣitavatoḥ mrakṣitavatsu

Adverb -mrakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria