Declension table of ?mamrakṣāṇā

Deva

FeminineSingularDualPlural
Nominativemamrakṣāṇā mamrakṣāṇe mamrakṣāṇāḥ
Vocativemamrakṣāṇe mamrakṣāṇe mamrakṣāṇāḥ
Accusativemamrakṣāṇām mamrakṣāṇe mamrakṣāṇāḥ
Instrumentalmamrakṣāṇayā mamrakṣāṇābhyām mamrakṣāṇābhiḥ
Dativemamrakṣāṇāyai mamrakṣāṇābhyām mamrakṣāṇābhyaḥ
Ablativemamrakṣāṇāyāḥ mamrakṣāṇābhyām mamrakṣāṇābhyaḥ
Genitivemamrakṣāṇāyāḥ mamrakṣāṇayoḥ mamrakṣāṇānām
Locativemamrakṣāṇāyām mamrakṣāṇayoḥ mamrakṣāṇāsu

Adverb -mamrakṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria