Declension table of ?mrakṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemrakṣiṣyamāṇā mrakṣiṣyamāṇe mrakṣiṣyamāṇāḥ
Vocativemrakṣiṣyamāṇe mrakṣiṣyamāṇe mrakṣiṣyamāṇāḥ
Accusativemrakṣiṣyamāṇām mrakṣiṣyamāṇe mrakṣiṣyamāṇāḥ
Instrumentalmrakṣiṣyamāṇayā mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇābhiḥ
Dativemrakṣiṣyamāṇāyai mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇābhyaḥ
Ablativemrakṣiṣyamāṇāyāḥ mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇābhyaḥ
Genitivemrakṣiṣyamāṇāyāḥ mrakṣiṣyamāṇayoḥ mrakṣiṣyamāṇānām
Locativemrakṣiṣyamāṇāyām mrakṣiṣyamāṇayoḥ mrakṣiṣyamāṇāsu

Adverb -mrakṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria