Declension table of ?mrakṣamāṇā

Deva

FeminineSingularDualPlural
Nominativemrakṣamāṇā mrakṣamāṇe mrakṣamāṇāḥ
Vocativemrakṣamāṇe mrakṣamāṇe mrakṣamāṇāḥ
Accusativemrakṣamāṇām mrakṣamāṇe mrakṣamāṇāḥ
Instrumentalmrakṣamāṇayā mrakṣamāṇābhyām mrakṣamāṇābhiḥ
Dativemrakṣamāṇāyai mrakṣamāṇābhyām mrakṣamāṇābhyaḥ
Ablativemrakṣamāṇāyāḥ mrakṣamāṇābhyām mrakṣamāṇābhyaḥ
Genitivemrakṣamāṇāyāḥ mrakṣamāṇayoḥ mrakṣamāṇānām
Locativemrakṣamāṇāyām mrakṣamāṇayoḥ mrakṣamāṇāsu

Adverb -mrakṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria