Declension table of ?mrakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativemrakṣaṇīyam mrakṣaṇīye mrakṣaṇīyāni
Vocativemrakṣaṇīya mrakṣaṇīye mrakṣaṇīyāni
Accusativemrakṣaṇīyam mrakṣaṇīye mrakṣaṇīyāni
Instrumentalmrakṣaṇīyena mrakṣaṇīyābhyām mrakṣaṇīyaiḥ
Dativemrakṣaṇīyāya mrakṣaṇīyābhyām mrakṣaṇīyebhyaḥ
Ablativemrakṣaṇīyāt mrakṣaṇīyābhyām mrakṣaṇīyebhyaḥ
Genitivemrakṣaṇīyasya mrakṣaṇīyayoḥ mrakṣaṇīyānām
Locativemrakṣaṇīye mrakṣaṇīyayoḥ mrakṣaṇīyeṣu

Compound mrakṣaṇīya -

Adverb -mrakṣaṇīyam -mrakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria