Declension table of ?mamrakṣvas

Deva

NeuterSingularDualPlural
Nominativemamrakṣvat mamrakṣuṣī mamrakṣvāṃsi
Vocativemamrakṣvat mamrakṣuṣī mamrakṣvāṃsi
Accusativemamrakṣvat mamrakṣuṣī mamrakṣvāṃsi
Instrumentalmamrakṣuṣā mamrakṣvadbhyām mamrakṣvadbhiḥ
Dativemamrakṣuṣe mamrakṣvadbhyām mamrakṣvadbhyaḥ
Ablativemamrakṣuṣaḥ mamrakṣvadbhyām mamrakṣvadbhyaḥ
Genitivemamrakṣuṣaḥ mamrakṣuṣoḥ mamrakṣuṣām
Locativemamrakṣuṣi mamrakṣuṣoḥ mamrakṣvatsu

Compound mamrakṣvat -

Adverb -mamrakṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria