Declension table of ?mrakṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativemrakṣiṣyantī mrakṣiṣyantyau mrakṣiṣyantyaḥ
Vocativemrakṣiṣyanti mrakṣiṣyantyau mrakṣiṣyantyaḥ
Accusativemrakṣiṣyantīm mrakṣiṣyantyau mrakṣiṣyantīḥ
Instrumentalmrakṣiṣyantyā mrakṣiṣyantībhyām mrakṣiṣyantībhiḥ
Dativemrakṣiṣyantyai mrakṣiṣyantībhyām mrakṣiṣyantībhyaḥ
Ablativemrakṣiṣyantyāḥ mrakṣiṣyantībhyām mrakṣiṣyantībhyaḥ
Genitivemrakṣiṣyantyāḥ mrakṣiṣyantyoḥ mrakṣiṣyantīnām
Locativemrakṣiṣyantyām mrakṣiṣyantyoḥ mrakṣiṣyantīṣu

Compound mrakṣiṣyanti - mrakṣiṣyantī -

Adverb -mrakṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria