Declension table of ?mrakṣamāṇa

Deva

MasculineSingularDualPlural
Nominativemrakṣamāṇaḥ mrakṣamāṇau mrakṣamāṇāḥ
Vocativemrakṣamāṇa mrakṣamāṇau mrakṣamāṇāḥ
Accusativemrakṣamāṇam mrakṣamāṇau mrakṣamāṇān
Instrumentalmrakṣamāṇena mrakṣamāṇābhyām mrakṣamāṇaiḥ mrakṣamāṇebhiḥ
Dativemrakṣamāṇāya mrakṣamāṇābhyām mrakṣamāṇebhyaḥ
Ablativemrakṣamāṇāt mrakṣamāṇābhyām mrakṣamāṇebhyaḥ
Genitivemrakṣamāṇasya mrakṣamāṇayoḥ mrakṣamāṇānām
Locativemrakṣamāṇe mrakṣamāṇayoḥ mrakṣamāṇeṣu

Compound mrakṣamāṇa -

Adverb -mrakṣamāṇam -mrakṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria