Declension table of ?mamrakṣuṣī

Deva

FeminineSingularDualPlural
Nominativemamrakṣuṣī mamrakṣuṣyau mamrakṣuṣyaḥ
Vocativemamrakṣuṣi mamrakṣuṣyau mamrakṣuṣyaḥ
Accusativemamrakṣuṣīm mamrakṣuṣyau mamrakṣuṣīḥ
Instrumentalmamrakṣuṣyā mamrakṣuṣībhyām mamrakṣuṣībhiḥ
Dativemamrakṣuṣyai mamrakṣuṣībhyām mamrakṣuṣībhyaḥ
Ablativemamrakṣuṣyāḥ mamrakṣuṣībhyām mamrakṣuṣībhyaḥ
Genitivemamrakṣuṣyāḥ mamrakṣuṣyoḥ mamrakṣuṣīṇām
Locativemamrakṣuṣyām mamrakṣuṣyoḥ mamrakṣuṣīṣu

Compound mamrakṣuṣi - mamrakṣuṣī -

Adverb -mamrakṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria