Declension table of ?mrakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemrakṣyamāṇaḥ mrakṣyamāṇau mrakṣyamāṇāḥ
Vocativemrakṣyamāṇa mrakṣyamāṇau mrakṣyamāṇāḥ
Accusativemrakṣyamāṇam mrakṣyamāṇau mrakṣyamāṇān
Instrumentalmrakṣyamāṇena mrakṣyamāṇābhyām mrakṣyamāṇaiḥ mrakṣyamāṇebhiḥ
Dativemrakṣyamāṇāya mrakṣyamāṇābhyām mrakṣyamāṇebhyaḥ
Ablativemrakṣyamāṇāt mrakṣyamāṇābhyām mrakṣyamāṇebhyaḥ
Genitivemrakṣyamāṇasya mrakṣyamāṇayoḥ mrakṣyamāṇānām
Locativemrakṣyamāṇe mrakṣyamāṇayoḥ mrakṣyamāṇeṣu

Compound mrakṣyamāṇa -

Adverb -mrakṣyamāṇam -mrakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria