Conjugation tables of ?dhrañj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdhrañjāmi dhrañjāvaḥ dhrañjāmaḥ
Seconddhrañjasi dhrañjathaḥ dhrañjatha
Thirddhrañjati dhrañjataḥ dhrañjanti


MiddleSingularDualPlural
Firstdhrañje dhrañjāvahe dhrañjāmahe
Seconddhrañjase dhrañjethe dhrañjadhve
Thirddhrañjate dhrañjete dhrañjante


PassiveSingularDualPlural
Firstdhrajye dhrajyāvahe dhrajyāmahe
Seconddhrajyase dhrajyethe dhrajyadhve
Thirddhrajyate dhrajyete dhrajyante


Imperfect

ActiveSingularDualPlural
Firstadhrañjam adhrañjāva adhrañjāma
Secondadhrañjaḥ adhrañjatam adhrañjata
Thirdadhrañjat adhrañjatām adhrañjan


MiddleSingularDualPlural
Firstadhrañje adhrañjāvahi adhrañjāmahi
Secondadhrañjathāḥ adhrañjethām adhrañjadhvam
Thirdadhrañjata adhrañjetām adhrañjanta


PassiveSingularDualPlural
Firstadhrajye adhrajyāvahi adhrajyāmahi
Secondadhrajyathāḥ adhrajyethām adhrajyadhvam
Thirdadhrajyata adhrajyetām adhrajyanta


Optative

ActiveSingularDualPlural
Firstdhrañjeyam dhrañjeva dhrañjema
Seconddhrañjeḥ dhrañjetam dhrañjeta
Thirddhrañjet dhrañjetām dhrañjeyuḥ


MiddleSingularDualPlural
Firstdhrañjeya dhrañjevahi dhrañjemahi
Seconddhrañjethāḥ dhrañjeyāthām dhrañjedhvam
Thirddhrañjeta dhrañjeyātām dhrañjeran


PassiveSingularDualPlural
Firstdhrajyeya dhrajyevahi dhrajyemahi
Seconddhrajyethāḥ dhrajyeyāthām dhrajyedhvam
Thirddhrajyeta dhrajyeyātām dhrajyeran


Imperative

ActiveSingularDualPlural
Firstdhrañjāni dhrañjāva dhrañjāma
Seconddhrañja dhrañjatam dhrañjata
Thirddhrañjatu dhrañjatām dhrañjantu


MiddleSingularDualPlural
Firstdhrañjai dhrañjāvahai dhrañjāmahai
Seconddhrañjasva dhrañjethām dhrañjadhvam
Thirddhrañjatām dhrañjetām dhrañjantām


PassiveSingularDualPlural
Firstdhrajyai dhrajyāvahai dhrajyāmahai
Seconddhrajyasva dhrajyethām dhrajyadhvam
Thirddhrajyatām dhrajyetām dhrajyantām


Future

ActiveSingularDualPlural
Firstdhrañjiṣyāmi dhrañjiṣyāvaḥ dhrañjiṣyāmaḥ
Seconddhrañjiṣyasi dhrañjiṣyathaḥ dhrañjiṣyatha
Thirddhrañjiṣyati dhrañjiṣyataḥ dhrañjiṣyanti


MiddleSingularDualPlural
Firstdhrañjiṣye dhrañjiṣyāvahe dhrañjiṣyāmahe
Seconddhrañjiṣyase dhrañjiṣyethe dhrañjiṣyadhve
Thirddhrañjiṣyate dhrañjiṣyete dhrañjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdhrañjitāsmi dhrañjitāsvaḥ dhrañjitāsmaḥ
Seconddhrañjitāsi dhrañjitāsthaḥ dhrañjitāstha
Thirddhrañjitā dhrañjitārau dhrañjitāraḥ


Perfect

ActiveSingularDualPlural
Firstdadhrañja dadhrañjiva dadhrañjima
Seconddadhrañjitha dadhrañjathuḥ dadhrañja
Thirddadhrañja dadhrañjatuḥ dadhrañjuḥ


MiddleSingularDualPlural
Firstdadhrañje dadhrañjivahe dadhrañjimahe
Seconddadhrañjiṣe dadhrañjāthe dadhrañjidhve
Thirddadhrañje dadhrañjāte dadhrañjire


Benedictive

ActiveSingularDualPlural
Firstdhrajyāsam dhrajyāsva dhrajyāsma
Seconddhrajyāḥ dhrajyāstam dhrajyāsta
Thirddhrajyāt dhrajyāstām dhrajyāsuḥ

Participles

Past Passive Participle
dhrañjita m. n. dhrañjitā f.

Past Active Participle
dhrañjitavat m. n. dhrañjitavatī f.

Present Active Participle
dhrañjat m. n. dhrañjantī f.

Present Middle Participle
dhrañjamāna m. n. dhrañjamānā f.

Present Passive Participle
dhrajyamāna m. n. dhrajyamānā f.

Future Active Participle
dhrañjiṣyat m. n. dhrañjiṣyantī f.

Future Middle Participle
dhrañjiṣyamāṇa m. n. dhrañjiṣyamāṇā f.

Future Passive Participle
dhrañjitavya m. n. dhrañjitavyā f.

Future Passive Participle
dhraṅgya m. n. dhraṅgyā f.

Future Passive Participle
dhrañjanīya m. n. dhrañjanīyā f.

Perfect Active Participle
dadhrañjvas m. n. dadhrañjuṣī f.

Perfect Middle Participle
dadhrañjāna m. n. dadhrañjānā f.

Indeclinable forms

Infinitive
dhrañjitum

Absolutive
dhrañjitvā

Absolutive
-dhrajya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria