Declension table of ?dadhrañjvas

Deva

MasculineSingularDualPlural
Nominativedadhrañjvān dadhrañjvāṃsau dadhrañjvāṃsaḥ
Vocativedadhrañjvan dadhrañjvāṃsau dadhrañjvāṃsaḥ
Accusativedadhrañjvāṃsam dadhrañjvāṃsau dadhrañjuṣaḥ
Instrumentaldadhrañjuṣā dadhrañjvadbhyām dadhrañjvadbhiḥ
Dativedadhrañjuṣe dadhrañjvadbhyām dadhrañjvadbhyaḥ
Ablativedadhrañjuṣaḥ dadhrañjvadbhyām dadhrañjvadbhyaḥ
Genitivedadhrañjuṣaḥ dadhrañjuṣoḥ dadhrañjuṣām
Locativedadhrañjuṣi dadhrañjuṣoḥ dadhrañjvatsu

Compound dadhrañjvat -

Adverb -dadhrañjvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria