Declension table of ?dhraṅgya

Deva

MasculineSingularDualPlural
Nominativedhraṅgyaḥ dhraṅgyau dhraṅgyāḥ
Vocativedhraṅgya dhraṅgyau dhraṅgyāḥ
Accusativedhraṅgyam dhraṅgyau dhraṅgyān
Instrumentaldhraṅgyeṇa dhraṅgyābhyām dhraṅgyaiḥ dhraṅgyebhiḥ
Dativedhraṅgyāya dhraṅgyābhyām dhraṅgyebhyaḥ
Ablativedhraṅgyāt dhraṅgyābhyām dhraṅgyebhyaḥ
Genitivedhraṅgyasya dhraṅgyayoḥ dhraṅgyāṇām
Locativedhraṅgye dhraṅgyayoḥ dhraṅgyeṣu

Compound dhraṅgya -

Adverb -dhraṅgyam -dhraṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria