Declension table of ?dhraṅgya

Deva

NeuterSingularDualPlural
Nominativedhraṅgyam dhraṅgye dhraṅgyāṇi
Vocativedhraṅgya dhraṅgye dhraṅgyāṇi
Accusativedhraṅgyam dhraṅgye dhraṅgyāṇi
Instrumentaldhraṅgyeṇa dhraṅgyābhyām dhraṅgyaiḥ
Dativedhraṅgyāya dhraṅgyābhyām dhraṅgyebhyaḥ
Ablativedhraṅgyāt dhraṅgyābhyām dhraṅgyebhyaḥ
Genitivedhraṅgyasya dhraṅgyayoḥ dhraṅgyāṇām
Locativedhraṅgye dhraṅgyayoḥ dhraṅgyeṣu

Compound dhraṅgya -

Adverb -dhraṅgyam -dhraṅgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria