Declension table of ?dhrañjitavya

Deva

NeuterSingularDualPlural
Nominativedhrañjitavyam dhrañjitavye dhrañjitavyāni
Vocativedhrañjitavya dhrañjitavye dhrañjitavyāni
Accusativedhrañjitavyam dhrañjitavye dhrañjitavyāni
Instrumentaldhrañjitavyena dhrañjitavyābhyām dhrañjitavyaiḥ
Dativedhrañjitavyāya dhrañjitavyābhyām dhrañjitavyebhyaḥ
Ablativedhrañjitavyāt dhrañjitavyābhyām dhrañjitavyebhyaḥ
Genitivedhrañjitavyasya dhrañjitavyayoḥ dhrañjitavyānām
Locativedhrañjitavye dhrañjitavyayoḥ dhrañjitavyeṣu

Compound dhrañjitavya -

Adverb -dhrañjitavyam -dhrañjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria