Declension table of ?dhrañjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhrañjiṣyamāṇā dhrañjiṣyamāṇe dhrañjiṣyamāṇāḥ
Vocativedhrañjiṣyamāṇe dhrañjiṣyamāṇe dhrañjiṣyamāṇāḥ
Accusativedhrañjiṣyamāṇām dhrañjiṣyamāṇe dhrañjiṣyamāṇāḥ
Instrumentaldhrañjiṣyamāṇayā dhrañjiṣyamāṇābhyām dhrañjiṣyamāṇābhiḥ
Dativedhrañjiṣyamāṇāyai dhrañjiṣyamāṇābhyām dhrañjiṣyamāṇābhyaḥ
Ablativedhrañjiṣyamāṇāyāḥ dhrañjiṣyamāṇābhyām dhrañjiṣyamāṇābhyaḥ
Genitivedhrañjiṣyamāṇāyāḥ dhrañjiṣyamāṇayoḥ dhrañjiṣyamāṇānām
Locativedhrañjiṣyamāṇāyām dhrañjiṣyamāṇayoḥ dhrañjiṣyamāṇāsu

Adverb -dhrañjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria