Declension table of ?dhrañjita

Deva

MasculineSingularDualPlural
Nominativedhrañjitaḥ dhrañjitau dhrañjitāḥ
Vocativedhrañjita dhrañjitau dhrañjitāḥ
Accusativedhrañjitam dhrañjitau dhrañjitān
Instrumentaldhrañjitena dhrañjitābhyām dhrañjitaiḥ dhrañjitebhiḥ
Dativedhrañjitāya dhrañjitābhyām dhrañjitebhyaḥ
Ablativedhrañjitāt dhrañjitābhyām dhrañjitebhyaḥ
Genitivedhrañjitasya dhrañjitayoḥ dhrañjitānām
Locativedhrañjite dhrañjitayoḥ dhrañjiteṣu

Compound dhrañjita -

Adverb -dhrañjitam -dhrañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria