Declension table of ?dhrañjanīya

Deva

NeuterSingularDualPlural
Nominativedhrañjanīyam dhrañjanīye dhrañjanīyāni
Vocativedhrañjanīya dhrañjanīye dhrañjanīyāni
Accusativedhrañjanīyam dhrañjanīye dhrañjanīyāni
Instrumentaldhrañjanīyena dhrañjanīyābhyām dhrañjanīyaiḥ
Dativedhrañjanīyāya dhrañjanīyābhyām dhrañjanīyebhyaḥ
Ablativedhrañjanīyāt dhrañjanīyābhyām dhrañjanīyebhyaḥ
Genitivedhrañjanīyasya dhrañjanīyayoḥ dhrañjanīyānām
Locativedhrañjanīye dhrañjanīyayoḥ dhrañjanīyeṣu

Compound dhrañjanīya -

Adverb -dhrañjanīyam -dhrañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria