Declension table of ?dhrañjanīya

Deva

MasculineSingularDualPlural
Nominativedhrañjanīyaḥ dhrañjanīyau dhrañjanīyāḥ
Vocativedhrañjanīya dhrañjanīyau dhrañjanīyāḥ
Accusativedhrañjanīyam dhrañjanīyau dhrañjanīyān
Instrumentaldhrañjanīyena dhrañjanīyābhyām dhrañjanīyaiḥ dhrañjanīyebhiḥ
Dativedhrañjanīyāya dhrañjanīyābhyām dhrañjanīyebhyaḥ
Ablativedhrañjanīyāt dhrañjanīyābhyām dhrañjanīyebhyaḥ
Genitivedhrañjanīyasya dhrañjanīyayoḥ dhrañjanīyānām
Locativedhrañjanīye dhrañjanīyayoḥ dhrañjanīyeṣu

Compound dhrañjanīya -

Adverb -dhrañjanīyam -dhrañjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria