Declension table of ?dhrañjitavyā

Deva

FeminineSingularDualPlural
Nominativedhrañjitavyā dhrañjitavye dhrañjitavyāḥ
Vocativedhrañjitavye dhrañjitavye dhrañjitavyāḥ
Accusativedhrañjitavyām dhrañjitavye dhrañjitavyāḥ
Instrumentaldhrañjitavyayā dhrañjitavyābhyām dhrañjitavyābhiḥ
Dativedhrañjitavyāyai dhrañjitavyābhyām dhrañjitavyābhyaḥ
Ablativedhrañjitavyāyāḥ dhrañjitavyābhyām dhrañjitavyābhyaḥ
Genitivedhrañjitavyāyāḥ dhrañjitavyayoḥ dhrañjitavyānām
Locativedhrañjitavyāyām dhrañjitavyayoḥ dhrañjitavyāsu

Adverb -dhrañjitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria