Declension table of ?dhrañjanīyā

Deva

FeminineSingularDualPlural
Nominativedhrañjanīyā dhrañjanīye dhrañjanīyāḥ
Vocativedhrañjanīye dhrañjanīye dhrañjanīyāḥ
Accusativedhrañjanīyām dhrañjanīye dhrañjanīyāḥ
Instrumentaldhrañjanīyayā dhrañjanīyābhyām dhrañjanīyābhiḥ
Dativedhrañjanīyāyai dhrañjanīyābhyām dhrañjanīyābhyaḥ
Ablativedhrañjanīyāyāḥ dhrañjanīyābhyām dhrañjanīyābhyaḥ
Genitivedhrañjanīyāyāḥ dhrañjanīyayoḥ dhrañjanīyānām
Locativedhrañjanīyāyām dhrañjanīyayoḥ dhrañjanīyāsu

Adverb -dhrañjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria