Declension table of ?dhrañjita

Deva

NeuterSingularDualPlural
Nominativedhrañjitam dhrañjite dhrañjitāni
Vocativedhrañjita dhrañjite dhrañjitāni
Accusativedhrañjitam dhrañjite dhrañjitāni
Instrumentaldhrañjitena dhrañjitābhyām dhrañjitaiḥ
Dativedhrañjitāya dhrañjitābhyām dhrañjitebhyaḥ
Ablativedhrañjitāt dhrañjitābhyām dhrañjitebhyaḥ
Genitivedhrañjitasya dhrañjitayoḥ dhrañjitānām
Locativedhrañjite dhrañjitayoḥ dhrañjiteṣu

Compound dhrañjita -

Adverb -dhrañjitam -dhrañjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria