Declension table of ?dhrañjitā

Deva

FeminineSingularDualPlural
Nominativedhrañjitā dhrañjite dhrañjitāḥ
Vocativedhrañjite dhrañjite dhrañjitāḥ
Accusativedhrañjitām dhrañjite dhrañjitāḥ
Instrumentaldhrañjitayā dhrañjitābhyām dhrañjitābhiḥ
Dativedhrañjitāyai dhrañjitābhyām dhrañjitābhyaḥ
Ablativedhrañjitāyāḥ dhrañjitābhyām dhrañjitābhyaḥ
Genitivedhrañjitāyāḥ dhrañjitayoḥ dhrañjitānām
Locativedhrañjitāyām dhrañjitayoḥ dhrañjitāsu

Adverb -dhrañjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria