Declension table of ?dhrañjitavatī

Deva

FeminineSingularDualPlural
Nominativedhrañjitavatī dhrañjitavatyau dhrañjitavatyaḥ
Vocativedhrañjitavati dhrañjitavatyau dhrañjitavatyaḥ
Accusativedhrañjitavatīm dhrañjitavatyau dhrañjitavatīḥ
Instrumentaldhrañjitavatyā dhrañjitavatībhyām dhrañjitavatībhiḥ
Dativedhrañjitavatyai dhrañjitavatībhyām dhrañjitavatībhyaḥ
Ablativedhrañjitavatyāḥ dhrañjitavatībhyām dhrañjitavatībhyaḥ
Genitivedhrañjitavatyāḥ dhrañjitavatyoḥ dhrañjitavatīnām
Locativedhrañjitavatyām dhrañjitavatyoḥ dhrañjitavatīṣu

Compound dhrañjitavati - dhrañjitavatī -

Adverb -dhrañjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria