Declension table of ?dhrañjitavat

Deva

MasculineSingularDualPlural
Nominativedhrañjitavān dhrañjitavantau dhrañjitavantaḥ
Vocativedhrañjitavan dhrañjitavantau dhrañjitavantaḥ
Accusativedhrañjitavantam dhrañjitavantau dhrañjitavataḥ
Instrumentaldhrañjitavatā dhrañjitavadbhyām dhrañjitavadbhiḥ
Dativedhrañjitavate dhrañjitavadbhyām dhrañjitavadbhyaḥ
Ablativedhrañjitavataḥ dhrañjitavadbhyām dhrañjitavadbhyaḥ
Genitivedhrañjitavataḥ dhrañjitavatoḥ dhrañjitavatām
Locativedhrañjitavati dhrañjitavatoḥ dhrañjitavatsu

Compound dhrañjitavat -

Adverb -dhrañjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria