Declension table of ?dhrañjantī

Deva

FeminineSingularDualPlural
Nominativedhrañjantī dhrañjantyau dhrañjantyaḥ
Vocativedhrañjanti dhrañjantyau dhrañjantyaḥ
Accusativedhrañjantīm dhrañjantyau dhrañjantīḥ
Instrumentaldhrañjantyā dhrañjantībhyām dhrañjantībhiḥ
Dativedhrañjantyai dhrañjantībhyām dhrañjantībhyaḥ
Ablativedhrañjantyāḥ dhrañjantībhyām dhrañjantībhyaḥ
Genitivedhrañjantyāḥ dhrañjantyoḥ dhrañjantīnām
Locativedhrañjantyām dhrañjantyoḥ dhrañjantīṣu

Compound dhrañjanti - dhrañjantī -

Adverb -dhrañjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria