Conjugation tables of ?champ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstchampayāmi champayāvaḥ champayāmaḥ
Secondchampayasi champayathaḥ champayatha
Thirdchampayati champayataḥ champayanti


MiddleSingularDualPlural
Firstchampaye champayāvahe champayāmahe
Secondchampayase champayethe champayadhve
Thirdchampayate champayete champayante


PassiveSingularDualPlural
Firstchampye champyāvahe champyāmahe
Secondchampyase champyethe champyadhve
Thirdchampyate champyete champyante


Imperfect

ActiveSingularDualPlural
Firstacchampayam acchampayāva acchampayāma
Secondacchampayaḥ acchampayatam acchampayata
Thirdacchampayat acchampayatām acchampayan


MiddleSingularDualPlural
Firstacchampaye acchampayāvahi acchampayāmahi
Secondacchampayathāḥ acchampayethām acchampayadhvam
Thirdacchampayata acchampayetām acchampayanta


PassiveSingularDualPlural
Firstacchampye acchampyāvahi acchampyāmahi
Secondacchampyathāḥ acchampyethām acchampyadhvam
Thirdacchampyata acchampyetām acchampyanta


Optative

ActiveSingularDualPlural
Firstchampayeyam champayeva champayema
Secondchampayeḥ champayetam champayeta
Thirdchampayet champayetām champayeyuḥ


MiddleSingularDualPlural
Firstchampayeya champayevahi champayemahi
Secondchampayethāḥ champayeyāthām champayedhvam
Thirdchampayeta champayeyātām champayeran


PassiveSingularDualPlural
Firstchampyeya champyevahi champyemahi
Secondchampyethāḥ champyeyāthām champyedhvam
Thirdchampyeta champyeyātām champyeran


Imperative

ActiveSingularDualPlural
Firstchampayāni champayāva champayāma
Secondchampaya champayatam champayata
Thirdchampayatu champayatām champayantu


MiddleSingularDualPlural
Firstchampayai champayāvahai champayāmahai
Secondchampayasva champayethām champayadhvam
Thirdchampayatām champayetām champayantām


PassiveSingularDualPlural
Firstchampyai champyāvahai champyāmahai
Secondchampyasva champyethām champyadhvam
Thirdchampyatām champyetām champyantām


Future

ActiveSingularDualPlural
Firstchampayiṣyāmi champayiṣyāvaḥ champayiṣyāmaḥ
Secondchampayiṣyasi champayiṣyathaḥ champayiṣyatha
Thirdchampayiṣyati champayiṣyataḥ champayiṣyanti


MiddleSingularDualPlural
Firstchampayiṣye champayiṣyāvahe champayiṣyāmahe
Secondchampayiṣyase champayiṣyethe champayiṣyadhve
Thirdchampayiṣyate champayiṣyete champayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstchampayitāsmi champayitāsvaḥ champayitāsmaḥ
Secondchampayitāsi champayitāsthaḥ champayitāstha
Thirdchampayitā champayitārau champayitāraḥ

Participles

Past Passive Participle
champita m. n. champitā f.

Past Active Participle
champitavat m. n. champitavatī f.

Present Active Participle
champayat m. n. champayantī f.

Present Middle Participle
champayamāna m. n. champayamānā f.

Present Passive Participle
champyamāna m. n. champyamānā f.

Future Active Participle
champayiṣyat m. n. champayiṣyantī f.

Future Middle Participle
champayiṣyamāṇa m. n. champayiṣyamāṇā f.

Future Passive Participle
champayitavya m. n. champayitavyā f.

Future Passive Participle
champya m. n. champyā f.

Future Passive Participle
champanīya m. n. champanīyā f.

Indeclinable forms

Infinitive
champayitum

Absolutive
champayitvā

Absolutive
-champya

Periphrastic Perfect
champayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria