Declension table of ?champayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativechampayiṣyamāṇaḥ champayiṣyamāṇau champayiṣyamāṇāḥ
Vocativechampayiṣyamāṇa champayiṣyamāṇau champayiṣyamāṇāḥ
Accusativechampayiṣyamāṇam champayiṣyamāṇau champayiṣyamāṇān
Instrumentalchampayiṣyamāṇena champayiṣyamāṇābhyām champayiṣyamāṇaiḥ champayiṣyamāṇebhiḥ
Dativechampayiṣyamāṇāya champayiṣyamāṇābhyām champayiṣyamāṇebhyaḥ
Ablativechampayiṣyamāṇāt champayiṣyamāṇābhyām champayiṣyamāṇebhyaḥ
Genitivechampayiṣyamāṇasya champayiṣyamāṇayoḥ champayiṣyamāṇānām
Locativechampayiṣyamāṇe champayiṣyamāṇayoḥ champayiṣyamāṇeṣu

Compound champayiṣyamāṇa -

Adverb -champayiṣyamāṇam -champayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria