Declension table of ?champya

Deva

NeuterSingularDualPlural
Nominativechampyam champye champyāni
Vocativechampya champye champyāni
Accusativechampyam champye champyāni
Instrumentalchampyena champyābhyām champyaiḥ
Dativechampyāya champyābhyām champyebhyaḥ
Ablativechampyāt champyābhyām champyebhyaḥ
Genitivechampyasya champyayoḥ champyānām
Locativechampye champyayoḥ champyeṣu

Compound champya -

Adverb -champyam -champyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria