Declension table of ?champayamāna

Deva

MasculineSingularDualPlural
Nominativechampayamānaḥ champayamānau champayamānāḥ
Vocativechampayamāna champayamānau champayamānāḥ
Accusativechampayamānam champayamānau champayamānān
Instrumentalchampayamānena champayamānābhyām champayamānaiḥ champayamānebhiḥ
Dativechampayamānāya champayamānābhyām champayamānebhyaḥ
Ablativechampayamānāt champayamānābhyām champayamānebhyaḥ
Genitivechampayamānasya champayamānayoḥ champayamānānām
Locativechampayamāne champayamānayoḥ champayamāneṣu

Compound champayamāna -

Adverb -champayamānam -champayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria