Declension table of ?champitavat

Deva

NeuterSingularDualPlural
Nominativechampitavat champitavantī champitavatī champitavanti
Vocativechampitavat champitavantī champitavatī champitavanti
Accusativechampitavat champitavantī champitavatī champitavanti
Instrumentalchampitavatā champitavadbhyām champitavadbhiḥ
Dativechampitavate champitavadbhyām champitavadbhyaḥ
Ablativechampitavataḥ champitavadbhyām champitavadbhyaḥ
Genitivechampitavataḥ champitavatoḥ champitavatām
Locativechampitavati champitavatoḥ champitavatsu

Adverb -champitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria