Declension table of ?champayantī

Deva

FeminineSingularDualPlural
Nominativechampayantī champayantyau champayantyaḥ
Vocativechampayanti champayantyau champayantyaḥ
Accusativechampayantīm champayantyau champayantīḥ
Instrumentalchampayantyā champayantībhyām champayantībhiḥ
Dativechampayantyai champayantībhyām champayantībhyaḥ
Ablativechampayantyāḥ champayantībhyām champayantībhyaḥ
Genitivechampayantyāḥ champayantyoḥ champayantīnām
Locativechampayantyām champayantyoḥ champayantīṣu

Compound champayanti - champayantī -

Adverb -champayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria