Declension table of ?champayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativechampayiṣyamāṇā champayiṣyamāṇe champayiṣyamāṇāḥ
Vocativechampayiṣyamāṇe champayiṣyamāṇe champayiṣyamāṇāḥ
Accusativechampayiṣyamāṇām champayiṣyamāṇe champayiṣyamāṇāḥ
Instrumentalchampayiṣyamāṇayā champayiṣyamāṇābhyām champayiṣyamāṇābhiḥ
Dativechampayiṣyamāṇāyai champayiṣyamāṇābhyām champayiṣyamāṇābhyaḥ
Ablativechampayiṣyamāṇāyāḥ champayiṣyamāṇābhyām champayiṣyamāṇābhyaḥ
Genitivechampayiṣyamāṇāyāḥ champayiṣyamāṇayoḥ champayiṣyamāṇānām
Locativechampayiṣyamāṇāyām champayiṣyamāṇayoḥ champayiṣyamāṇāsu

Adverb -champayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria