तिङन्तावली ?छम्प्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमछम्पयति छम्पयतः छम्पयन्ति
मध्यमछम्पयसि छम्पयथः छम्पयथ
उत्तमछम्पयामि छम्पयावः छम्पयामः


आत्मनेपदेएकद्विबहु
प्रथमछम्पयते छम्पयेते छम्पयन्ते
मध्यमछम्पयसे छम्पयेथे छम्पयध्वे
उत्तमछम्पये छम्पयावहे छम्पयामहे


कर्मणिएकद्विबहु
प्रथमछम्प्यते छम्प्येते छम्प्यन्ते
मध्यमछम्प्यसे छम्प्येथे छम्प्यध्वे
उत्तमछम्प्ये छम्प्यावहे छम्प्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअच्छम्पयत् अच्छम्पयताम् अच्छम्पयन्
मध्यमअच्छम्पयः अच्छम्पयतम् अच्छम्पयत
उत्तमअच्छम्पयम् अच्छम्पयाव अच्छम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमअच्छम्पयत अच्छम्पयेताम् अच्छम्पयन्त
मध्यमअच्छम्पयथाः अच्छम्पयेथाम् अच्छम्पयध्वम्
उत्तमअच्छम्पये अच्छम्पयावहि अच्छम्पयामहि


कर्मणिएकद्विबहु
प्रथमअच्छम्प्यत अच्छम्प्येताम् अच्छम्प्यन्त
मध्यमअच्छम्प्यथाः अच्छम्प्येथाम् अच्छम्प्यध्वम्
उत्तमअच्छम्प्ये अच्छम्प्यावहि अच्छम्प्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमछम्पयेत् छम्पयेताम् छम्पयेयुः
मध्यमछम्पयेः छम्पयेतम् छम्पयेत
उत्तमछम्पयेयम् छम्पयेव छम्पयेम


आत्मनेपदेएकद्विबहु
प्रथमछम्पयेत छम्पयेयाताम् छम्पयेरन्
मध्यमछम्पयेथाः छम्पयेयाथाम् छम्पयेध्वम्
उत्तमछम्पयेय छम्पयेवहि छम्पयेमहि


कर्मणिएकद्विबहु
प्रथमछम्प्येत छम्प्येयाताम् छम्प्येरन्
मध्यमछम्प्येथाः छम्प्येयाथाम् छम्प्येध्वम्
उत्तमछम्प्येय छम्प्येवहि छम्प्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमछम्पयतु छम्पयताम् छम्पयन्तु
मध्यमछम्पय छम्पयतम् छम्पयत
उत्तमछम्पयानि छम्पयाव छम्पयाम


आत्मनेपदेएकद्विबहु
प्रथमछम्पयताम् छम्पयेताम् छम्पयन्ताम्
मध्यमछम्पयस्व छम्पयेथाम् छम्पयध्वम्
उत्तमछम्पयै छम्पयावहै छम्पयामहै


कर्मणिएकद्विबहु
प्रथमछम्प्यताम् छम्प्येताम् छम्प्यन्ताम्
मध्यमछम्प्यस्व छम्प्येथाम् छम्प्यध्वम्
उत्तमछम्प्यै छम्प्यावहै छम्प्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमछम्पयिष्यति छम्पयिष्यतः छम्पयिष्यन्ति
मध्यमछम्पयिष्यसि छम्पयिष्यथः छम्पयिष्यथ
उत्तमछम्पयिष्यामि छम्पयिष्यावः छम्पयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमछम्पयिष्यते छम्पयिष्येते छम्पयिष्यन्ते
मध्यमछम्पयिष्यसे छम्पयिष्येथे छम्पयिष्यध्वे
उत्तमछम्पयिष्ये छम्पयिष्यावहे छम्पयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमछम्पयिता छम्पयितारौ छम्पयितारः
मध्यमछम्पयितासि छम्पयितास्थः छम्पयितास्थ
उत्तमछम्पयितास्मि छम्पयितास्वः छम्पयितास्मः

कृदन्त

क्त
छम्पित m. n. छम्पिता f.

क्तवतु
छम्पितवत् m. n. छम्पितवती f.

शतृ
छम्पयत् m. n. छम्पयन्ती f.

शानच्
छम्पयमान m. n. छम्पयमाना f.

शानच् कर्मणि
छम्प्यमान m. n. छम्प्यमाना f.

लुडादेश पर
छम्पयिष्यत् m. n. छम्पयिष्यन्ती f.

लुडादेश आत्म
छम्पयिष्यमाण m. n. छम्पयिष्यमाणा f.

तव्य
छम्पयितव्य m. n. छम्पयितव्या f.

यत्
छम्प्य m. n. छम्प्या f.

अनीयर्
छम्पनीय m. n. छम्पनीया f.

अव्यय

तुमुन्
छम्पयितुम्

क्त्वा
छम्पयित्वा

ल्यप्
॰छम्प्य

लिट्
छम्पयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria