Declension table of ?champayiṣyat

Deva

MasculineSingularDualPlural
Nominativechampayiṣyan champayiṣyantau champayiṣyantaḥ
Vocativechampayiṣyan champayiṣyantau champayiṣyantaḥ
Accusativechampayiṣyantam champayiṣyantau champayiṣyataḥ
Instrumentalchampayiṣyatā champayiṣyadbhyām champayiṣyadbhiḥ
Dativechampayiṣyate champayiṣyadbhyām champayiṣyadbhyaḥ
Ablativechampayiṣyataḥ champayiṣyadbhyām champayiṣyadbhyaḥ
Genitivechampayiṣyataḥ champayiṣyatoḥ champayiṣyatām
Locativechampayiṣyati champayiṣyatoḥ champayiṣyatsu

Compound champayiṣyat -

Adverb -champayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria