Declension table of ?champayat

Deva

NeuterSingularDualPlural
Nominativechampayat champayantī champayatī champayanti
Vocativechampayat champayantī champayatī champayanti
Accusativechampayat champayantī champayatī champayanti
Instrumentalchampayatā champayadbhyām champayadbhiḥ
Dativechampayate champayadbhyām champayadbhyaḥ
Ablativechampayataḥ champayadbhyām champayadbhyaḥ
Genitivechampayataḥ champayatoḥ champayatām
Locativechampayati champayatoḥ champayatsu

Adverb -champayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria