Declension table of ?champya

Deva

MasculineSingularDualPlural
Nominativechampyaḥ champyau champyāḥ
Vocativechampya champyau champyāḥ
Accusativechampyam champyau champyān
Instrumentalchampyena champyābhyām champyaiḥ champyebhiḥ
Dativechampyāya champyābhyām champyebhyaḥ
Ablativechampyāt champyābhyām champyebhyaḥ
Genitivechampyasya champyayoḥ champyānām
Locativechampye champyayoḥ champyeṣu

Compound champya -

Adverb -champyam -champyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria