Declension table of ?champayamāna

Deva

NeuterSingularDualPlural
Nominativechampayamānam champayamāne champayamānāni
Vocativechampayamāna champayamāne champayamānāni
Accusativechampayamānam champayamāne champayamānāni
Instrumentalchampayamānena champayamānābhyām champayamānaiḥ
Dativechampayamānāya champayamānābhyām champayamānebhyaḥ
Ablativechampayamānāt champayamānābhyām champayamānebhyaḥ
Genitivechampayamānasya champayamānayoḥ champayamānānām
Locativechampayamāne champayamānayoḥ champayamāneṣu

Compound champayamāna -

Adverb -champayamānam -champayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria