Declension table of ?champanīya

Deva

NeuterSingularDualPlural
Nominativechampanīyam champanīye champanīyāni
Vocativechampanīya champanīye champanīyāni
Accusativechampanīyam champanīye champanīyāni
Instrumentalchampanīyena champanīyābhyām champanīyaiḥ
Dativechampanīyāya champanīyābhyām champanīyebhyaḥ
Ablativechampanīyāt champanīyābhyām champanīyebhyaḥ
Genitivechampanīyasya champanīyayoḥ champanīyānām
Locativechampanīye champanīyayoḥ champanīyeṣu

Compound champanīya -

Adverb -champanīyam -champanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria