Declension table of ?champayiṣyat

Deva

NeuterSingularDualPlural
Nominativechampayiṣyat champayiṣyantī champayiṣyatī champayiṣyanti
Vocativechampayiṣyat champayiṣyantī champayiṣyatī champayiṣyanti
Accusativechampayiṣyat champayiṣyantī champayiṣyatī champayiṣyanti
Instrumentalchampayiṣyatā champayiṣyadbhyām champayiṣyadbhiḥ
Dativechampayiṣyate champayiṣyadbhyām champayiṣyadbhyaḥ
Ablativechampayiṣyataḥ champayiṣyadbhyām champayiṣyadbhyaḥ
Genitivechampayiṣyataḥ champayiṣyatoḥ champayiṣyatām
Locativechampayiṣyati champayiṣyatoḥ champayiṣyatsu

Adverb -champayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria