Declension table of ?champayat

Deva

MasculineSingularDualPlural
Nominativechampayan champayantau champayantaḥ
Vocativechampayan champayantau champayantaḥ
Accusativechampayantam champayantau champayataḥ
Instrumentalchampayatā champayadbhyām champayadbhiḥ
Dativechampayate champayadbhyām champayadbhyaḥ
Ablativechampayataḥ champayadbhyām champayadbhyaḥ
Genitivechampayataḥ champayatoḥ champayatām
Locativechampayati champayatoḥ champayatsu

Compound champayat -

Adverb -champayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria