Declension table of ?champayiṣyantī

Deva

FeminineSingularDualPlural
Nominativechampayiṣyantī champayiṣyantyau champayiṣyantyaḥ
Vocativechampayiṣyanti champayiṣyantyau champayiṣyantyaḥ
Accusativechampayiṣyantīm champayiṣyantyau champayiṣyantīḥ
Instrumentalchampayiṣyantyā champayiṣyantībhyām champayiṣyantībhiḥ
Dativechampayiṣyantyai champayiṣyantībhyām champayiṣyantībhyaḥ
Ablativechampayiṣyantyāḥ champayiṣyantībhyām champayiṣyantībhyaḥ
Genitivechampayiṣyantyāḥ champayiṣyantyoḥ champayiṣyantīnām
Locativechampayiṣyantyām champayiṣyantyoḥ champayiṣyantīṣu

Compound champayiṣyanti - champayiṣyantī -

Adverb -champayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria