Conjugation tables of ?bāḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbāḍāmi bāḍāvaḥ bāḍāmaḥ
Secondbāḍasi bāḍathaḥ bāḍatha
Thirdbāḍati bāḍataḥ bāḍanti


MiddleSingularDualPlural
Firstbāḍe bāḍāvahe bāḍāmahe
Secondbāḍase bāḍethe bāḍadhve
Thirdbāḍate bāḍete bāḍante


PassiveSingularDualPlural
Firstbāḍye bāḍyāvahe bāḍyāmahe
Secondbāḍyase bāḍyethe bāḍyadhve
Thirdbāḍyate bāḍyete bāḍyante


Imperfect

ActiveSingularDualPlural
Firstabāḍam abāḍāva abāḍāma
Secondabāḍaḥ abāḍatam abāḍata
Thirdabāḍat abāḍatām abāḍan


MiddleSingularDualPlural
Firstabāḍe abāḍāvahi abāḍāmahi
Secondabāḍathāḥ abāḍethām abāḍadhvam
Thirdabāḍata abāḍetām abāḍanta


PassiveSingularDualPlural
Firstabāḍye abāḍyāvahi abāḍyāmahi
Secondabāḍyathāḥ abāḍyethām abāḍyadhvam
Thirdabāḍyata abāḍyetām abāḍyanta


Optative

ActiveSingularDualPlural
Firstbāḍeyam bāḍeva bāḍema
Secondbāḍeḥ bāḍetam bāḍeta
Thirdbāḍet bāḍetām bāḍeyuḥ


MiddleSingularDualPlural
Firstbāḍeya bāḍevahi bāḍemahi
Secondbāḍethāḥ bāḍeyāthām bāḍedhvam
Thirdbāḍeta bāḍeyātām bāḍeran


PassiveSingularDualPlural
Firstbāḍyeya bāḍyevahi bāḍyemahi
Secondbāḍyethāḥ bāḍyeyāthām bāḍyedhvam
Thirdbāḍyeta bāḍyeyātām bāḍyeran


Imperative

ActiveSingularDualPlural
Firstbāḍāni bāḍāva bāḍāma
Secondbāḍa bāḍatam bāḍata
Thirdbāḍatu bāḍatām bāḍantu


MiddleSingularDualPlural
Firstbāḍai bāḍāvahai bāḍāmahai
Secondbāḍasva bāḍethām bāḍadhvam
Thirdbāḍatām bāḍetām bāḍantām


PassiveSingularDualPlural
Firstbāḍyai bāḍyāvahai bāḍyāmahai
Secondbāḍyasva bāḍyethām bāḍyadhvam
Thirdbāḍyatām bāḍyetām bāḍyantām


Future

ActiveSingularDualPlural
Firstbāḍiṣyāmi bāḍiṣyāvaḥ bāḍiṣyāmaḥ
Secondbāḍiṣyasi bāḍiṣyathaḥ bāḍiṣyatha
Thirdbāḍiṣyati bāḍiṣyataḥ bāḍiṣyanti


MiddleSingularDualPlural
Firstbāḍiṣye bāḍiṣyāvahe bāḍiṣyāmahe
Secondbāḍiṣyase bāḍiṣyethe bāḍiṣyadhve
Thirdbāḍiṣyate bāḍiṣyete bāḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbāḍitāsmi bāḍitāsvaḥ bāḍitāsmaḥ
Secondbāḍitāsi bāḍitāsthaḥ bāḍitāstha
Thirdbāḍitā bāḍitārau bāḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstbabāḍa babāḍiva babāḍima
Secondbabāḍitha babāḍathuḥ babāḍa
Thirdbabāḍa babāḍatuḥ babāḍuḥ


MiddleSingularDualPlural
Firstbabāḍe babāḍivahe babāḍimahe
Secondbabāḍiṣe babāḍāthe babāḍidhve
Thirdbabāḍe babāḍāte babāḍire


Benedictive

ActiveSingularDualPlural
Firstbāḍyāsam bāḍyāsva bāḍyāsma
Secondbāḍyāḥ bāḍyāstam bāḍyāsta
Thirdbāḍyāt bāḍyāstām bāḍyāsuḥ

Participles

Past Passive Participle
bāṭṭa m. n. bāṭṭā f.

Past Active Participle
bāṭṭavat m. n. bāṭṭavatī f.

Present Active Participle
bāḍat m. n. bāḍantī f.

Present Middle Participle
bāḍamāna m. n. bāḍamānā f.

Present Passive Participle
bāḍyamāna m. n. bāḍyamānā f.

Future Active Participle
bāḍiṣyat m. n. bāḍiṣyantī f.

Future Middle Participle
bāḍiṣyamāṇa m. n. bāḍiṣyamāṇā f.

Future Passive Participle
bāḍitavya m. n. bāḍitavyā f.

Future Passive Participle
bāḍya m. n. bāḍyā f.

Future Passive Participle
bāḍanīya m. n. bāḍanīyā f.

Perfect Active Participle
babāḍvas m. n. babāḍuṣī f.

Perfect Middle Participle
babāḍāna m. n. babāḍānā f.

Indeclinable forms

Infinitive
bāḍitum

Absolutive
bāṭṭvā

Absolutive
-bāḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria