तिङन्तावली ?बाड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमबाडति बाडतः बाडन्ति
मध्यमबाडसि बाडथः बाडथ
उत्तमबाडामि बाडावः बाडामः


आत्मनेपदेएकद्विबहु
प्रथमबाडते बाडेते बाडन्ते
मध्यमबाडसे बाडेथे बाडध्वे
उत्तमबाडे बाडावहे बाडामहे


कर्मणिएकद्विबहु
प्रथमबाड्यते बाड्येते बाड्यन्ते
मध्यमबाड्यसे बाड्येथे बाड्यध्वे
उत्तमबाड्ये बाड्यावहे बाड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअबाडत् अबाडताम् अबाडन्
मध्यमअबाडः अबाडतम् अबाडत
उत्तमअबाडम् अबाडाव अबाडाम


आत्मनेपदेएकद्विबहु
प्रथमअबाडत अबाडेताम् अबाडन्त
मध्यमअबाडथाः अबाडेथाम् अबाडध्वम्
उत्तमअबाडे अबाडावहि अबाडामहि


कर्मणिएकद्विबहु
प्रथमअबाड्यत अबाड्येताम् अबाड्यन्त
मध्यमअबाड्यथाः अबाड्येथाम् अबाड्यध्वम्
उत्तमअबाड्ये अबाड्यावहि अबाड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमबाडेत् बाडेताम् बाडेयुः
मध्यमबाडेः बाडेतम् बाडेत
उत्तमबाडेयम् बाडेव बाडेम


आत्मनेपदेएकद्विबहु
प्रथमबाडेत बाडेयाताम् बाडेरन्
मध्यमबाडेथाः बाडेयाथाम् बाडेध्वम्
उत्तमबाडेय बाडेवहि बाडेमहि


कर्मणिएकद्विबहु
प्रथमबाड्येत बाड्येयाताम् बाड्येरन्
मध्यमबाड्येथाः बाड्येयाथाम् बाड्येध्वम्
उत्तमबाड्येय बाड्येवहि बाड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमबाडतु बाडताम् बाडन्तु
मध्यमबाड बाडतम् बाडत
उत्तमबाडानि बाडाव बाडाम


आत्मनेपदेएकद्विबहु
प्रथमबाडताम् बाडेताम् बाडन्ताम्
मध्यमबाडस्व बाडेथाम् बाडध्वम्
उत्तमबाडै बाडावहै बाडामहै


कर्मणिएकद्विबहु
प्रथमबाड्यताम् बाड्येताम् बाड्यन्ताम्
मध्यमबाड्यस्व बाड्येथाम् बाड्यध्वम्
उत्तमबाड्यै बाड्यावहै बाड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमबाडिष्यति बाडिष्यतः बाडिष्यन्ति
मध्यमबाडिष्यसि बाडिष्यथः बाडिष्यथ
उत्तमबाडिष्यामि बाडिष्यावः बाडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमबाडिष्यते बाडिष्येते बाडिष्यन्ते
मध्यमबाडिष्यसे बाडिष्येथे बाडिष्यध्वे
उत्तमबाडिष्ये बाडिष्यावहे बाडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमबाडिता बाडितारौ बाडितारः
मध्यमबाडितासि बाडितास्थः बाडितास्थ
उत्तमबाडितास्मि बाडितास्वः बाडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमबबाड बबाडतुः बबाडुः
मध्यमबबाडिथ बबाडथुः बबाड
उत्तमबबाड बबाडिव बबाडिम


आत्मनेपदेएकद्विबहु
प्रथमबबाडे बबाडाते बबाडिरे
मध्यमबबाडिषे बबाडाथे बबाडिध्वे
उत्तमबबाडे बबाडिवहे बबाडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमबाड्यात् बाड्यास्ताम् बाड्यासुः
मध्यमबाड्याः बाड्यास्तम् बाड्यास्त
उत्तमबाड्यासम् बाड्यास्व बाड्यास्म

कृदन्त

क्त
बाट्ट m. n. बाट्टा f.

क्तवतु
बाट्टवत् m. n. बाट्टवती f.

शतृ
बाडत् m. n. बाडन्ती f.

शानच्
बाडमान m. n. बाडमाना f.

शानच् कर्मणि
बाड्यमान m. n. बाड्यमाना f.

लुडादेश पर
बाडिष्यत् m. n. बाडिष्यन्ती f.

लुडादेश आत्म
बाडिष्यमाण m. n. बाडिष्यमाणा f.

तव्य
बाडितव्य m. n. बाडितव्या f.

यत्
बाड्य m. n. बाड्या f.

अनीयर्
बाडनीय m. n. बाडनीया f.

लिडादेश पर
बबाड्वस् m. n. बबाडुषी f.

लिडादेश आत्म
बबाडान m. n. बबाडाना f.

अव्यय

तुमुन्
बाडितुम्

क्त्वा
बाट्ट्वा

ल्यप्
॰बाड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria