Declension table of ?bāḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebāḍiṣyamāṇam bāḍiṣyamāṇe bāḍiṣyamāṇāni
Vocativebāḍiṣyamāṇa bāḍiṣyamāṇe bāḍiṣyamāṇāni
Accusativebāḍiṣyamāṇam bāḍiṣyamāṇe bāḍiṣyamāṇāni
Instrumentalbāḍiṣyamāṇena bāḍiṣyamāṇābhyām bāḍiṣyamāṇaiḥ
Dativebāḍiṣyamāṇāya bāḍiṣyamāṇābhyām bāḍiṣyamāṇebhyaḥ
Ablativebāḍiṣyamāṇāt bāḍiṣyamāṇābhyām bāḍiṣyamāṇebhyaḥ
Genitivebāḍiṣyamāṇasya bāḍiṣyamāṇayoḥ bāḍiṣyamāṇānām
Locativebāḍiṣyamāṇe bāḍiṣyamāṇayoḥ bāḍiṣyamāṇeṣu

Compound bāḍiṣyamāṇa -

Adverb -bāḍiṣyamāṇam -bāḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria