Declension table of ?bāḍantī

Deva

FeminineSingularDualPlural
Nominativebāḍantī bāḍantyau bāḍantyaḥ
Vocativebāḍanti bāḍantyau bāḍantyaḥ
Accusativebāḍantīm bāḍantyau bāḍantīḥ
Instrumentalbāḍantyā bāḍantībhyām bāḍantībhiḥ
Dativebāḍantyai bāḍantībhyām bāḍantībhyaḥ
Ablativebāḍantyāḥ bāḍantībhyām bāḍantībhyaḥ
Genitivebāḍantyāḥ bāḍantyoḥ bāḍantīnām
Locativebāḍantyām bāḍantyoḥ bāḍantīṣu

Compound bāḍanti - bāḍantī -

Adverb -bāḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria