Declension table of ?bāḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebāḍiṣyamāṇā bāḍiṣyamāṇe bāḍiṣyamāṇāḥ
Vocativebāḍiṣyamāṇe bāḍiṣyamāṇe bāḍiṣyamāṇāḥ
Accusativebāḍiṣyamāṇām bāḍiṣyamāṇe bāḍiṣyamāṇāḥ
Instrumentalbāḍiṣyamāṇayā bāḍiṣyamāṇābhyām bāḍiṣyamāṇābhiḥ
Dativebāḍiṣyamāṇāyai bāḍiṣyamāṇābhyām bāḍiṣyamāṇābhyaḥ
Ablativebāḍiṣyamāṇāyāḥ bāḍiṣyamāṇābhyām bāḍiṣyamāṇābhyaḥ
Genitivebāḍiṣyamāṇāyāḥ bāḍiṣyamāṇayoḥ bāḍiṣyamāṇānām
Locativebāḍiṣyamāṇāyām bāḍiṣyamāṇayoḥ bāḍiṣyamāṇāsu

Adverb -bāḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria