Declension table of ?bāṭṭavat

Deva

MasculineSingularDualPlural
Nominativebāṭṭavān bāṭṭavantau bāṭṭavantaḥ
Vocativebāṭṭavan bāṭṭavantau bāṭṭavantaḥ
Accusativebāṭṭavantam bāṭṭavantau bāṭṭavataḥ
Instrumentalbāṭṭavatā bāṭṭavadbhyām bāṭṭavadbhiḥ
Dativebāṭṭavate bāṭṭavadbhyām bāṭṭavadbhyaḥ
Ablativebāṭṭavataḥ bāṭṭavadbhyām bāṭṭavadbhyaḥ
Genitivebāṭṭavataḥ bāṭṭavatoḥ bāṭṭavatām
Locativebāṭṭavati bāṭṭavatoḥ bāṭṭavatsu

Compound bāṭṭavat -

Adverb -bāṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria