Declension table of ?bāḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebāḍiṣyamāṇaḥ bāḍiṣyamāṇau bāḍiṣyamāṇāḥ
Vocativebāḍiṣyamāṇa bāḍiṣyamāṇau bāḍiṣyamāṇāḥ
Accusativebāḍiṣyamāṇam bāḍiṣyamāṇau bāḍiṣyamāṇān
Instrumentalbāḍiṣyamāṇena bāḍiṣyamāṇābhyām bāḍiṣyamāṇaiḥ bāḍiṣyamāṇebhiḥ
Dativebāḍiṣyamāṇāya bāḍiṣyamāṇābhyām bāḍiṣyamāṇebhyaḥ
Ablativebāḍiṣyamāṇāt bāḍiṣyamāṇābhyām bāḍiṣyamāṇebhyaḥ
Genitivebāḍiṣyamāṇasya bāḍiṣyamāṇayoḥ bāḍiṣyamāṇānām
Locativebāḍiṣyamāṇe bāḍiṣyamāṇayoḥ bāḍiṣyamāṇeṣu

Compound bāḍiṣyamāṇa -

Adverb -bāḍiṣyamāṇam -bāḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria